Sri Lakshmi Ashtottara Shatanamavali English

1. ōṃ prakṛtyai namaḥ
2. ōṃ vikṛtyai namaḥ
3. ōṃ vidyāyai namaḥ
4. ōṃ sarvabhūta hitapradāyai namaḥ
5. ōṃ śraddhāyai namaḥ
6. ōṃ vibhūtyai namaḥ
7. ōṃ surabhyai namaḥ
8. ōṃ paramātmikāyai namaḥ
9. ōṃ vāchē namaḥ
10. ōṃ padmālayāyai namaḥ
11. ōṃ padmāyai namaḥ
12. ōṃ śuchayē namaḥ
13. ōṃ svāhāyai namaḥ
14. ōṃ svadhāyai namaḥ
15. ōṃ sudhāyai namaḥ
16. ōṃ dhanyāyai namaḥ
17. ōṃ hiraṇmayyai namaḥ
18. ōṃ lakṣmyai namaḥ
19. ōṃ nityapuṣṭāyai namaḥ
20. ōṃ vibhāvaryai namaḥ
21. ōṃ adityai namaḥ
22. ōṃ dityai namaḥ
23. ōṃ dīptāyai namaḥ
24. ōṃ vasudhāyai namaḥ
25. ōṃ vasudhāriṇyai namaḥ
26. ōṃ kamalāyai namaḥ
27. ōṃ kāntāyai namaḥ
28. ōṃ kāmākṣyai namaḥ
29. ōṃ kṣīrōdasambhavāyai namaḥ
30. ōṃ anugrahaparāyai namaḥ
31. ōṃ ṛddhayē namaḥ
32. ōṃ anaghāyai namaḥ
33. ōṃ harivallabhāyai namaḥ
34. ōṃ aśōkāyai namaḥ
35. ōṃ amṛtāyai namaḥ
36. ōṃ dīptāyai namaḥ
37. ōṃ lōkaśōka vināśinyai namaḥ
38. ōṃ dharmanilayāyai namaḥ
39. ōṃ karuṇāyai namaḥ
40. ōṃ lōkamātrē namaḥ
41. ōṃ padmapriyāyai namaḥ
42. ōṃ padmahastāyai namaḥ
43. ōṃ padmākṣyai namaḥ
44. ōṃ padmasundaryai namaḥ
45. ōṃ padmōdbhavāyai namaḥ
46. ōṃ padmamukhyai namaḥ
47. ōṃ padmanābhapriyāyai namaḥ
48. ōṃ ramāyai namaḥ
49. ōṃ padmamālādharāyai namaḥ
50. ōṃ dēvyai namaḥ
51. ōṃ padminyai namaḥ
52. ōṃ padmagandhinyai namaḥ
53. ōṃ puṇyagandhāyai namaḥ
54. ōṃ suprasannāyai namaḥ
55. ōṃ prasādābhimukhyai namaḥ
56. ōṃ prabhāyai namaḥ
57. ōṃ chandravadanāyai namaḥ
58. ōṃ chandrāyai namaḥ
59. ōṃ chandrasahōdaryai namaḥ
60. ōṃ chaturbhujāyai namaḥ
61. ōṃ chandrarūpāyai namaḥ
62. ōṃ indirāyai namaḥ
63. ōṃ induśītalāyai namaḥ
64. ōṃ āhlōdajananyai namaḥ
65. ōṃ puṣṭyai namaḥ
66. ōṃ śivāyai namaḥ
67. ōṃ śivakaryai namaḥ
68. ōṃ satyai namaḥ
69. ōṃ vimalāyai namaḥ
70. ōṃ viśvajananyai namaḥ
71. ōṃ tuṣṭayē namaḥ
72. ōṃ dāridryanāśinyai namaḥ
73. ōṃ prītipuṣkariṇyai namaḥ
74. ōṃ śāntāyai namaḥ
75. ōṃ śuklamālyāmbarāyai namaḥ
76. ōṃ śriyai namaḥ
77. ōṃ bhāskaryai namaḥ
78. ōṃ bilvanilayāyai namaḥ
79. ōṃ varārōhāyai namaḥ
80. ōṃ yaśasvinyai namaḥ
81. ōṃ vasundharāyai namaḥ
82. ōṃ udārāṅgāyai namaḥ
83. ōṃ hariṇyai namaḥ
84. ōṃ hēmamālinyai namaḥ
85. ōṃ dhanadhānya karyai namaḥ
86. ōṃ siddhayē namaḥ
87. ōṃ sadāsaumyāyai namaḥ
88. ōṃ śubhapradāyai namaḥ
89. ōṃ nṛpavēśmagatāyai namaḥ
90. ōṃ nandāyai namaḥ
91. ōṃ varalakṣmyai namaḥ
92. ōṃ vasupradāyai namaḥ
93. ōṃ śubhāyai namaḥ
94. ōṃ hiraṇyaprākārāyai namaḥ
95. ōṃ samudra tanayāyai namaḥ
96. ōṃ jayāyai namaḥ
97. ōṃ maṅgaḻāyai dēvyai namaḥ
98. ōṃ viṣṇu vakṣaḥsthala sthitāyai namaḥ
99. ōṃ viṣṇupatnyai namaḥ
100. ōṃ prasannākṣyai namaḥ
101. ōṃ nārāyaṇa samāśritāyai namaḥ
102. ōṃ dāridrya dhvaṃsinyai namaḥ
103. ōṃ sarvōpadrava vāriṇyai namaḥ
104. ōṃ navadurgāyai namaḥ
105. ōṃ mahākāḻyai namaḥ
106. ōṃ brahma viṣṇu śivātmikāyai namaḥ
107. ōṃ trikāla jñāna sampannāyai namaḥ
108. ōṃ bhuvanēśvaryai namaḥ

iti śrī lakṣmi aṣṭōttara śatanāmāvaḻīḥ saṃpūrṇaṃ