Vinayaka Ashtottara Shatanamavali English

1. ōṃ vināyakāya namaḥ
2. ōṃ vighnarājāya namaḥ
3. ōṃ gaurīputrāya namaḥ
4. ōṃ gaṇēśvarāya namaḥ
5. ōṃ skandāgrajāya namaḥ
6. ōṃ avyayāya namaḥ
7. ōṃ pūtāya namaḥ
8. ōṃ dakṣāya namaḥ
9. ōṃ adhyakṣāya namaḥ
10. ōṃ dvijapriyāya namaḥ
11. ōṃ agnigarvachChidē namaḥ
12. ōṃ indraśrīpradāya namaḥ
13. ōṃ vāṇīpradāyakāya namaḥ
14. ōṃ sarvasiddhipradāya namaḥ
15. ōṃ śarvatanayāya namaḥ
16. ōṃ śarvarīpriyāya namaḥ
17. ōṃ sarvātmakāya namaḥ
18. ōṃ sṛṣṭikartrē namaḥ
19. ōṃ dēvānīkārchitāya namaḥ
20. ōṃ śivāya namaḥ
21. ōṃ siddhibuddhipradāya namaḥ
22. ōṃ śāntāya namaḥ
23. ōṃ brahmachāriṇē namaḥ
24. ōṃ gajānanāya namaḥ
25. ōṃ dvaimāturāya namaḥ
26. ōṃ munistutyāya namaḥ
27. ōṃ bhaktavighnavināśanāya namaḥ
28. ōṃ ēkadantāya namaḥ
29. ōṃ chaturbāhavē namaḥ
30. ōṃ chaturāya namaḥ
31. ōṃ śaktisaṃyutāya namaḥ
32. ōṃ lambōdarāya namaḥ
33. ōṃ śūrpakarṇāya namaḥ
34. ōṃ harayē namaḥ
35. ōṃ brahmaviduttamāya namaḥ
36. ōṃ kāvyāya namaḥ
37. ōṃ grahapatayē namaḥ
38. ōṃ kāminē namaḥ
39. ōṃ sōmasūryāgnilōchanāya namaḥ
40. ōṃ pāśāṅkuśadharāya namaḥ
41. ōṃ chaṇḍāya namaḥ
42. ōṃ guṇātītāya namaḥ
43. ōṃ nirañjanāya namaḥ
44. ōṃ akalmaṣāya namaḥ
45. ōṃ svayaṃ siddhāya namaḥ
46. ōṃ siddhārchitapadāmbujāya namaḥ
47. ōṃ bījāpūraphalāsaktāya namaḥ
48. ōṃ varadāya namaḥ
49. ōṃ śāśvatāya namaḥ
50. ōṃ kṛtinē namaḥ
51. ōṃ dvijapriyāya namaḥ
52. ōṃ vītabhayāya namaḥ
53. ōṃ gadinē namaḥ
54. ōṃ chakriṇē namaḥ
55. ōṃ ikṣuchāpadhṛtē namaḥ
56. ōṃ śrīdāya namaḥ
57. ōṃ ajāya namaḥ
58. ōṃ utpalakarāya namaḥ
59. ōṃ śrīpatistutiharṣitāya namaḥ
60. ōṃ kulādribhēttrē namaḥ
61. ōṃ jaṭilāya namaḥ
62. ōṃ chandrachūḍāya namaḥ
63. ōṃ amarēśvarāya namaḥ
64. ōṃ nāgayajñōpavītavatē namaḥ
65. ōṃ kalikalmaṣanāśanāya namaḥ
66. ōṃ sthulakaṇṭhāya namaḥ
67. ōṃ svayaṅkartrē namaḥ
68. ōṃ sāmaghōṣapriyāya namaḥ
69. ōṃ parāya namaḥ
70. ōṃ sthūlatuṇḍāya namaḥ
71. ōṃ agraṇyāya namaḥ
72. ōṃ dhīrāya namaḥ
73. ōṃ vāgīśāya namaḥ
74. ōṃ siddhidāyakāya namaḥ
75. ōṃ dūrvābilvapriyāya namaḥ
76. ōṃ kāntāya namaḥ
77. ōṃ pāpahāriṇē namaḥ
78. ōṃ samāhitāya namaḥ
79. ōṃ āśritaśrīkarāya namaḥ
80. ōṃ saumyāya namaḥ
81. ōṃ bhaktavāñChitadāyakāya namaḥ
82. ōṃ śāntāya namaḥ
83. ōṃ achyutārchyāya namaḥ
84. ōṃ kaivalyāya namaḥ
85. ōṃ sachchidānandavigrahāya namaḥ
86. ōṃ jñāninē namaḥ
87. ōṃ dayāyutāya namaḥ
88. ōṃ dāntāya namaḥ
89. ōṃ brahmadvēṣavivarjitāya namaḥ
90. ōṃ pramattadaityabhayadāya namaḥ
91. ōṃ vyaktamūrtayē namaḥ
92. ōṃ amūrtimatē namaḥ
93. ōṃ śailēndratanujōtsaṅgakhēlanōtsukamānasāya namaḥ
94. ōṃ svalāvaṇyasudhāsārajitamanmathavigrahāya namaḥ
95. ōṃ samastajagadādhārāya namaḥ
96. ōṃ māyinē namaḥ
97. ōṃ mūṣakavāhanāya namaḥ
98. ōṃ ramārchitāya namaḥ
99. ōṃ vidhayē namaḥ
100. ōṃ śrīkaṇṭhāya namaḥ
101. ōṃ vibudhēśvarāya namaḥ
102. ōṃ chintāmaṇidvīpapatayē namaḥ
103. ōṃ paramātmanē namaḥ
104. ōṃ gajānanāya namaḥ
105. ōṃ hṛṣṭāya namaḥ
106. ōṃ tuṣṭāya namaḥ
107. ōṃ prasannātmanē namaḥ
108. ōṃ sarvasiddhipradāyakāya namaḥ

iti śrī vināyakāya āṣṭōttara śatanāmāvaḻīḥ saṃpūrṇaṃ