Vinayaka Ashtottara Shatanamavali English
1. | ōṃ vināyakāya namaḥ |
2. | ōṃ vighnarājāya namaḥ |
3. | ōṃ gaurīputrāya namaḥ |
4. | ōṃ gaṇēśvarāya namaḥ |
5. | ōṃ skandāgrajāya namaḥ |
6. | ōṃ avyayāya namaḥ |
7. | ōṃ pūtāya namaḥ |
8. | ōṃ dakṣāya namaḥ |
9. | ōṃ adhyakṣāya namaḥ |
10. | ōṃ dvijapriyāya namaḥ |
11. | ōṃ agnigarvachChidē namaḥ |
12. | ōṃ indraśrīpradāya namaḥ |
13. | ōṃ vāṇīpradāyakāya namaḥ |
14. | ōṃ sarvasiddhipradāya namaḥ |
15. | ōṃ śarvatanayāya namaḥ |
16. | ōṃ śarvarīpriyāya namaḥ |
17. | ōṃ sarvātmakāya namaḥ |
18. | ōṃ sṛṣṭikartrē namaḥ |
19. | ōṃ dēvānīkārchitāya namaḥ |
20. | ōṃ śivāya namaḥ |
21. | ōṃ siddhibuddhipradāya namaḥ |
22. | ōṃ śāntāya namaḥ |
23. | ōṃ brahmachāriṇē namaḥ |
24. | ōṃ gajānanāya namaḥ |
25. | ōṃ dvaimāturāya namaḥ |
26. | ōṃ munistutyāya namaḥ |
27. | ōṃ bhaktavighnavināśanāya namaḥ |
28. | ōṃ ēkadantāya namaḥ |
29. | ōṃ chaturbāhavē namaḥ |
30. | ōṃ chaturāya namaḥ |
31. | ōṃ śaktisaṃyutāya namaḥ |
32. | ōṃ lambōdarāya namaḥ |
33. | ōṃ śūrpakarṇāya namaḥ |
34. | ōṃ harayē namaḥ |
35. | ōṃ brahmaviduttamāya namaḥ |
36. | ōṃ kāvyāya namaḥ |
37. | ōṃ grahapatayē namaḥ |
38. | ōṃ kāminē namaḥ |
39. | ōṃ sōmasūryāgnilōchanāya namaḥ |
40. | ōṃ pāśāṅkuśadharāya namaḥ |
41. | ōṃ chaṇḍāya namaḥ |
42. | ōṃ guṇātītāya namaḥ |
43. | ōṃ nirañjanāya namaḥ |
44. | ōṃ akalmaṣāya namaḥ |
45. | ōṃ svayaṃ siddhāya namaḥ |
46. | ōṃ siddhārchitapadāmbujāya namaḥ |
47. | ōṃ bījāpūraphalāsaktāya namaḥ |
48. | ōṃ varadāya namaḥ |
49. | ōṃ śāśvatāya namaḥ |
50. | ōṃ kṛtinē namaḥ |
51. | ōṃ dvijapriyāya namaḥ |
52. | ōṃ vītabhayāya namaḥ |
53. | ōṃ gadinē namaḥ |
54. | ōṃ chakriṇē namaḥ |
55. | ōṃ ikṣuchāpadhṛtē namaḥ |
56. | ōṃ śrīdāya namaḥ |
57. | ōṃ ajāya namaḥ |
58. | ōṃ utpalakarāya namaḥ |
59. | ōṃ śrīpatistutiharṣitāya namaḥ |
60. | ōṃ kulādribhēttrē namaḥ |
61. | ōṃ jaṭilāya namaḥ |
62. | ōṃ chandrachūḍāya namaḥ |
63. | ōṃ amarēśvarāya namaḥ |
64. | ōṃ nāgayajñōpavītavatē namaḥ |
65. | ōṃ kalikalmaṣanāśanāya namaḥ |
66. | ōṃ sthulakaṇṭhāya namaḥ |
67. | ōṃ svayaṅkartrē namaḥ |
68. | ōṃ sāmaghōṣapriyāya namaḥ |
69. | ōṃ parāya namaḥ |
70. | ōṃ sthūlatuṇḍāya namaḥ |
71. | ōṃ agraṇyāya namaḥ |
72. | ōṃ dhīrāya namaḥ |
73. | ōṃ vāgīśāya namaḥ |
74. | ōṃ siddhidāyakāya namaḥ |
75. | ōṃ dūrvābilvapriyāya namaḥ |
76. | ōṃ kāntāya namaḥ |
77. | ōṃ pāpahāriṇē namaḥ |
78. | ōṃ samāhitāya namaḥ |
79. | ōṃ āśritaśrīkarāya namaḥ |
80. | ōṃ saumyāya namaḥ |
81. | ōṃ bhaktavāñChitadāyakāya namaḥ |
82. | ōṃ śāntāya namaḥ |
83. | ōṃ achyutārchyāya namaḥ |
84. | ōṃ kaivalyāya namaḥ |
85. | ōṃ sachchidānandavigrahāya namaḥ |
86. | ōṃ jñāninē namaḥ |
87. | ōṃ dayāyutāya namaḥ |
88. | ōṃ dāntāya namaḥ |
89. | ōṃ brahmadvēṣavivarjitāya namaḥ |
90. | ōṃ pramattadaityabhayadāya namaḥ |
91. | ōṃ vyaktamūrtayē namaḥ |
92. | ōṃ amūrtimatē namaḥ |
93. | ōṃ śailēndratanujōtsaṅgakhēlanōtsukamānasāya namaḥ |
94. | ōṃ svalāvaṇyasudhāsārajitamanmathavigrahāya namaḥ |
95. | ōṃ samastajagadādhārāya namaḥ |
96. | ōṃ māyinē namaḥ |
97. | ōṃ mūṣakavāhanāya namaḥ |
98. | ōṃ ramārchitāya namaḥ |
99. | ōṃ vidhayē namaḥ |
100. | ōṃ śrīkaṇṭhāya namaḥ |
101. | ōṃ vibudhēśvarāya namaḥ |
102. | ōṃ chintāmaṇidvīpapatayē namaḥ |
103. | ōṃ paramātmanē namaḥ |
104. | ōṃ gajānanāya namaḥ |
105. | ōṃ hṛṣṭāya namaḥ |
106. | ōṃ tuṣṭāya namaḥ |
107. | ōṃ prasannātmanē namaḥ |
108. | ōṃ sarvasiddhipradāyakāya namaḥ |
iti śrī vināyakāya āṣṭōttara śatanāmāvaḻīḥ saṃpūrṇaṃ