Sri Subramanya Ashtottara Shatanamavali English
| 1. | ōṃ skandāya namaḥ |
| 2. | ōṃ guhāya namaḥ |
| 3. | ōṃ ṣaṇmukhāya namaḥ |
| 4. | ōṃ phālanētrasutāya namaḥ |
| 5. | ōṃ prabhavē namaḥ |
| 6. | ōṃ piṅgaḻāya namaḥ |
| 7. | ōṃ kṛttikāsūnavē namaḥ |
| 8. | ōṃ śikhivāhāya namaḥ |
| 9. | ōṃ dviṣaḍbhujāya namaḥ |
| 10. | ōṃ dviṣaṇṇētrāya namaḥ |
| 11. | ōṃ śaktidharāya namaḥ |
| 12. | ōṃ piśitāśa prabhañjanāya namaḥ |
| 13. | ōṃ tārakāsura saṃhāriṇē namaḥ |
| 14. | ōṃ rakṣōbalavimardanāya namaḥ |
| 15. | ōṃ mattāya namaḥ |
| 16. | ōṃ pramattāya namaḥ |
| 17. | ōṃ unmattāya namaḥ |
| 18. | ōṃ surasainya surakṣakāya namaḥ |
| 19. | ōṃ dēvasēnāpatayē namaḥ |
| 20. | ōṃ prājñāya namaḥ |
| 21. | ōṃ kṛpāḻavē namaḥ |
| 22. | ōṃ bhaktavatsalāya namaḥ |
| 23. | ōṃ umāsutāya namaḥ |
| 24. | ōṃ śaktidharāya namaḥ |
| 25. | ōṃ kumārāya namaḥ |
| 26. | ōṃ krauñchadāraṇāya namaḥ |
| 27. | ōṃ sēnānyē namaḥ |
| 28. | ōṃ agnijanmanē namaḥ |
| 29. | ōṃ viśākhāya namaḥ |
| 30. | ōṃ śaṅkarātmajāya namaḥ |
| 31. | ōṃ śivasvāminē namaḥ |
| 32. | ōṃ gaṇa svāminē namaḥ |
| 33. | ōṃ sarvasvāminē namaḥ |
| 34. | ōṃ sanātanāya namaḥ |
| 35. | ōṃ anantaśaktayē namaḥ |
| 36. | ōṃ akṣōbhyāya namaḥ |
| 37. | ōṃ pārvatīpriyanandanāya namaḥ |
| 38. | ōṃ gaṅgāsutāya namaḥ |
| 39. | ōṃ śarōdbhūtāya namaḥ |
| 40. | ōṃ āhūtāya namaḥ |
| 41. | ōṃ pāvakātmajāya namaḥ |
| 42. | ōṃ jṛmbhāya namaḥ |
| 43. | ōṃ prajṛmbhāya namaḥ |
| 44. | ōṃ ujjṛmbhāya namaḥ |
| 45. | ōṃ kamalāsana saṃstutāya namaḥ |
| 46. | ōṃ ēkavarṇāya namaḥ |
| 47. | ōṃ dvivarṇāya namaḥ |
| 48. | ōṃ trivarṇāya namaḥ |
| 49. | ōṃ sumanōharāya namaḥ |
| 50. | ōṃ chaturvarṇāya namaḥ |
| 51. | ōṃ pañchavarṇāya namaḥ |
| 52. | ōṃ prajāpatayē namaḥ |
| 53. | ōṃ ahaspatayē namaḥ |
| 54. | ōṃ agnigarbhāya namaḥ |
| 55. | ōṃ śamīgarbhāya namaḥ |
| 56. | ōṃ viśvarētasē namaḥ |
| 57. | ōṃ surārighnē namaḥ |
| 58. | ōṃ haridvarṇāya namaḥ |
| 59. | ōṃ śubhakarāya namaḥ |
| 60. | ōṃ vaṭavē namaḥ |
| 61. | ōṃ vaṭuvēṣabhṛtē namaḥ |
| 62. | ōṃ pūṣṇē namaḥ |
| 63. | ōṃ gabhastayē namaḥ |
| 64. | ōṃ gahanāya namaḥ |
| 65. | ōṃ chandravarṇāya namaḥ |
| 66. | ōṃ kaḻādharāya namaḥ |
| 67. | ōṃ māyādharāya namaḥ |
| 68. | ōṃ mahāmāyinē namaḥ |
| 69. | ōṃ kaivalyāya namaḥ |
| 70. | ōṃ śaṅkarātmajāya namaḥ |
| 71. | ōṃ viśvayōnayē namaḥ |
| 72. | ōṃ amēyātmanē namaḥ |
| 73. | ōṃ tējōnidhayē namaḥ |
| 74. | ōṃ anāmayāya namaḥ |
| 75. | ōṃ paramēṣṭhinē namaḥ |
| 76. | ōṃ parasmai brahmaṇē namaḥ |
| 77. | ōṃ vēdagarbhāya namaḥ |
| 78. | ōṃ virāṭsutāya namaḥ |
| 79. | ōṃ puḻindakanyābhartrē namaḥ |
| 80. | ōṃ mahāsārasvatāvṛtāya namaḥ |
| 81. | ōṃ āśritākhiladātrē namaḥ |
| 82. | ōṃ chōraghnāya namaḥ |
| 83. | ōṃ rōganāśanāya namaḥ |
| 84. | ōṃ anantamūrtayē namaḥ |
| 85. | ōṃ ānandāya namaḥ |
| 86. | ōṃ śikhiṇḍikṛta kētanāya namaḥ |
| 87. | ōṃ ḍambhāya namaḥ |
| 88. | ōṃ paramaḍambhāya namaḥ |
| 89. | ōṃ mahāḍambhāya namaḥ |
| 90. | ōṃ vṛṣākapayē namaḥ |
| 91. | ōṃ kāraṇōpāttadēhāya namaḥ |
| 92. | ōṃ kāraṇātītavigrahāya namaḥ |
| 93. | ōṃ anīśvarāya namaḥ |
| 94. | ōṃ amṛtāya namaḥ |
| 95. | ōṃ prāṇāya namaḥ |
| 96. | ōṃ prāṇāyāmaparāyaṇāya namaḥ |
| 97. | ōṃ viruddhahantrē namaḥ |
| 98. | ōṃ vīraghnāya namaḥ |
| 99. | ōṃ raktaśyāmagaḻāya namaḥ |
| 100. | ōṃ subrahmaṇyāya namaḥ |
| 101. | ōṃ guhāya namaḥ |
| 102. | ōṃ prītāya namaḥ |
| 103. | ōṃ brāhmaṇyāya namaḥ |
| 104. | ōṃ brāhmaṇapriyāya namaḥ |
| 105. | ōṃ vaṃśavṛddhikarāya namaḥ |
| 106. | ōṃ vēdāya namaḥ |
| 107. | ōṃ vēdyāya namaḥ |
| 108. | ōṃ akṣayaphalapradāya namaḥ |
iti śrī subrahmaṇya āṣṭōttara śatanāmāvaḻīḥ saṃpūrṇaṃ