Sri Subramanya Ashtottara Shatanamavali English
1. | ōṃ skandāya namaḥ |
2. | ōṃ guhāya namaḥ |
3. | ōṃ ṣaṇmukhāya namaḥ |
4. | ōṃ phālanētrasutāya namaḥ |
5. | ōṃ prabhavē namaḥ |
6. | ōṃ piṅgaḻāya namaḥ |
7. | ōṃ kṛttikāsūnavē namaḥ |
8. | ōṃ śikhivāhāya namaḥ |
9. | ōṃ dviṣaḍbhujāya namaḥ |
10. | ōṃ dviṣaṇṇētrāya namaḥ |
11. | ōṃ śaktidharāya namaḥ |
12. | ōṃ piśitāśa prabhañjanāya namaḥ |
13. | ōṃ tārakāsura saṃhāriṇē namaḥ |
14. | ōṃ rakṣōbalavimardanāya namaḥ |
15. | ōṃ mattāya namaḥ |
16. | ōṃ pramattāya namaḥ |
17. | ōṃ unmattāya namaḥ |
18. | ōṃ surasainya surakṣakāya namaḥ |
19. | ōṃ dēvasēnāpatayē namaḥ |
20. | ōṃ prājñāya namaḥ |
21. | ōṃ kṛpāḻavē namaḥ |
22. | ōṃ bhaktavatsalāya namaḥ |
23. | ōṃ umāsutāya namaḥ |
24. | ōṃ śaktidharāya namaḥ |
25. | ōṃ kumārāya namaḥ |
26. | ōṃ krauñchadāraṇāya namaḥ |
27. | ōṃ sēnānyē namaḥ |
28. | ōṃ agnijanmanē namaḥ |
29. | ōṃ viśākhāya namaḥ |
30. | ōṃ śaṅkarātmajāya namaḥ |
31. | ōṃ śivasvāminē namaḥ |
32. | ōṃ gaṇa svāminē namaḥ |
33. | ōṃ sarvasvāminē namaḥ |
34. | ōṃ sanātanāya namaḥ |
35. | ōṃ anantaśaktayē namaḥ |
36. | ōṃ akṣōbhyāya namaḥ |
37. | ōṃ pārvatīpriyanandanāya namaḥ |
38. | ōṃ gaṅgāsutāya namaḥ |
39. | ōṃ śarōdbhūtāya namaḥ |
40. | ōṃ āhūtāya namaḥ |
41. | ōṃ pāvakātmajāya namaḥ |
42. | ōṃ jṛmbhāya namaḥ |
43. | ōṃ prajṛmbhāya namaḥ |
44. | ōṃ ujjṛmbhāya namaḥ |
45. | ōṃ kamalāsana saṃstutāya namaḥ |
46. | ōṃ ēkavarṇāya namaḥ |
47. | ōṃ dvivarṇāya namaḥ |
48. | ōṃ trivarṇāya namaḥ |
49. | ōṃ sumanōharāya namaḥ |
50. | ōṃ chaturvarṇāya namaḥ |
51. | ōṃ pañchavarṇāya namaḥ |
52. | ōṃ prajāpatayē namaḥ |
53. | ōṃ ahaspatayē namaḥ |
54. | ōṃ agnigarbhāya namaḥ |
55. | ōṃ śamīgarbhāya namaḥ |
56. | ōṃ viśvarētasē namaḥ |
57. | ōṃ surārighnē namaḥ |
58. | ōṃ haridvarṇāya namaḥ |
59. | ōṃ śubhakarāya namaḥ |
60. | ōṃ vaṭavē namaḥ |
61. | ōṃ vaṭuvēṣabhṛtē namaḥ |
62. | ōṃ pūṣṇē namaḥ |
63. | ōṃ gabhastayē namaḥ |
64. | ōṃ gahanāya namaḥ |
65. | ōṃ chandravarṇāya namaḥ |
66. | ōṃ kaḻādharāya namaḥ |
67. | ōṃ māyādharāya namaḥ |
68. | ōṃ mahāmāyinē namaḥ |
69. | ōṃ kaivalyāya namaḥ |
70. | ōṃ śaṅkarātmajāya namaḥ |
71. | ōṃ viśvayōnayē namaḥ |
72. | ōṃ amēyātmanē namaḥ |
73. | ōṃ tējōnidhayē namaḥ |
74. | ōṃ anāmayāya namaḥ |
75. | ōṃ paramēṣṭhinē namaḥ |
76. | ōṃ parasmai brahmaṇē namaḥ |
77. | ōṃ vēdagarbhāya namaḥ |
78. | ōṃ virāṭsutāya namaḥ |
79. | ōṃ puḻindakanyābhartrē namaḥ |
80. | ōṃ mahāsārasvatāvṛtāya namaḥ |
81. | ōṃ āśritākhiladātrē namaḥ |
82. | ōṃ chōraghnāya namaḥ |
83. | ōṃ rōganāśanāya namaḥ |
84. | ōṃ anantamūrtayē namaḥ |
85. | ōṃ ānandāya namaḥ |
86. | ōṃ śikhiṇḍikṛta kētanāya namaḥ |
87. | ōṃ ḍambhāya namaḥ |
88. | ōṃ paramaḍambhāya namaḥ |
89. | ōṃ mahāḍambhāya namaḥ |
90. | ōṃ vṛṣākapayē namaḥ |
91. | ōṃ kāraṇōpāttadēhāya namaḥ |
92. | ōṃ kāraṇātītavigrahāya namaḥ |
93. | ōṃ anīśvarāya namaḥ |
94. | ōṃ amṛtāya namaḥ |
95. | ōṃ prāṇāya namaḥ |
96. | ōṃ prāṇāyāmaparāyaṇāya namaḥ |
97. | ōṃ viruddhahantrē namaḥ |
98. | ōṃ vīraghnāya namaḥ |
99. | ōṃ raktaśyāmagaḻāya namaḥ |
100. | ōṃ subrahmaṇyāya namaḥ |
101. | ōṃ guhāya namaḥ |
102. | ōṃ prītāya namaḥ |
103. | ōṃ brāhmaṇyāya namaḥ |
104. | ōṃ brāhmaṇapriyāya namaḥ |
105. | ōṃ vaṃśavṛddhikarāya namaḥ |
106. | ōṃ vēdāya namaḥ |
107. | ōṃ vēdyāya namaḥ |
108. | ōṃ akṣayaphalapradāya namaḥ |
iti śrī subrahmaṇya āṣṭōttara śatanāmāvaḻīḥ sampūrṇā