Sri Subramanya Ashtottara Shatanamavali English

1. ōṃ skandāya namaḥ
2. ōṃ guhāya namaḥ
3. ōṃ ṣaṇmukhāya namaḥ
4. ōṃ phālanētrasutāya namaḥ
5. ōṃ prabhavē namaḥ
6. ōṃ piṅgaḻāya namaḥ
7. ōṃ kṛttikāsūnavē namaḥ
8. ōṃ śikhivāhāya namaḥ
9. ōṃ dviṣaḍbhujāya namaḥ
10. ōṃ dviṣaṇṇētrāya namaḥ
11. ōṃ śaktidharāya namaḥ
12. ōṃ piśitāśa prabhañjanāya namaḥ
13. ōṃ tārakāsura saṃhāriṇē namaḥ
14. ōṃ rakṣōbalavimardanāya namaḥ
15. ōṃ mattāya namaḥ
16. ōṃ pramattāya namaḥ
17. ōṃ unmattāya namaḥ
18. ōṃ surasainya surakṣakāya namaḥ
19. ōṃ dēvasēnāpatayē namaḥ
20. ōṃ prājñāya namaḥ
21. ōṃ kṛpāḻavē namaḥ
22. ōṃ bhaktavatsalāya namaḥ
23. ōṃ umāsutāya namaḥ
24. ōṃ śaktidharāya namaḥ
25. ōṃ kumārāya namaḥ
26. ōṃ krauñchadāraṇāya namaḥ
27. ōṃ sēnānyē namaḥ
28. ōṃ agnijanmanē namaḥ
29. ōṃ viśākhāya namaḥ
30. ōṃ śaṅkarātmajāya namaḥ
31. ōṃ śivasvāminē namaḥ
32. ōṃ gaṇa svāminē namaḥ
33. ōṃ sarvasvāminē namaḥ
34. ōṃ sanātanāya namaḥ
35. ōṃ anantaśaktayē namaḥ
36. ōṃ akṣōbhyāya namaḥ
37. ōṃ pārvatīpriyanandanāya namaḥ
38. ōṃ gaṅgāsutāya namaḥ
39. ōṃ śarōdbhūtāya namaḥ
40. ōṃ āhūtāya namaḥ
41. ōṃ pāvakātmajāya namaḥ
42. ōṃ jṛmbhāya namaḥ
43. ōṃ prajṛmbhāya namaḥ
44. ōṃ ujjṛmbhāya namaḥ
45. ōṃ kamalāsana saṃstutāya namaḥ
46. ōṃ ēkavarṇāya namaḥ
47. ōṃ dvivarṇāya namaḥ
48. ōṃ trivarṇāya namaḥ
49. ōṃ sumanōharāya namaḥ
50. ōṃ chaturvarṇāya namaḥ
51. ōṃ pañchavarṇāya namaḥ
52. ōṃ prajāpatayē namaḥ
53. ōṃ ahaspatayē namaḥ
54. ōṃ agnigarbhāya namaḥ
55. ōṃ śamīgarbhāya namaḥ
56. ōṃ viśvarētasē namaḥ
57. ōṃ surārighnē namaḥ
58. ōṃ haridvarṇāya namaḥ
59. ōṃ śubhakarāya namaḥ
60. ōṃ vaṭavē namaḥ
61. ōṃ vaṭuvēṣabhṛtē namaḥ
62. ōṃ pūṣṇē namaḥ
63. ōṃ gabhastayē namaḥ
64. ōṃ gahanāya namaḥ
65. ōṃ chandravarṇāya namaḥ
66. ōṃ kaḻādharāya namaḥ
67. ōṃ māyādharāya namaḥ
68. ōṃ mahāmāyinē namaḥ
69. ōṃ kaivalyāya namaḥ
70. ōṃ śaṅkarātmajāya namaḥ
71. ōṃ viśvayōnayē namaḥ
72. ōṃ amēyātmanē namaḥ
73. ōṃ tējōnidhayē namaḥ
74. ōṃ anāmayāya namaḥ
75. ōṃ paramēṣṭhinē namaḥ
76. ōṃ parasmai brahmaṇē namaḥ
77. ōṃ vēdagarbhāya namaḥ
78. ōṃ virāṭsutāya namaḥ
79. ōṃ puḻindakanyābhartrē namaḥ
80. ōṃ mahāsārasvatāvṛtāya namaḥ
81. ōṃ āśritākhiladātrē namaḥ
82. ōṃ chōraghnāya namaḥ
83. ōṃ rōganāśanāya namaḥ
84. ōṃ anantamūrtayē namaḥ
85. ōṃ ānandāya namaḥ
86. ōṃ śikhiṇḍikṛta kētanāya namaḥ
87. ōṃ ḍambhāya namaḥ
88. ōṃ paramaḍambhāya namaḥ
89. ōṃ mahāḍambhāya namaḥ
90. ōṃ vṛṣākapayē namaḥ
91. ōṃ kāraṇōpāttadēhāya namaḥ
92. ōṃ kāraṇātītavigrahāya namaḥ
93. ōṃ anīśvarāya namaḥ
94. ōṃ amṛtāya namaḥ
95. ōṃ prāṇāya namaḥ
96. ōṃ prāṇāyāmaparāyaṇāya namaḥ
97. ōṃ viruddhahantrē namaḥ
98. ōṃ vīraghnāya namaḥ
99. ōṃ raktaśyāmagaḻāya namaḥ
100. ōṃ subrahmaṇyāya namaḥ
101. ōṃ guhāya namaḥ
102. ōṃ prītāya namaḥ
103. ōṃ brāhmaṇyāya namaḥ
104. ōṃ brāhmaṇapriyāya namaḥ
105. ōṃ vaṃśavṛddhikarāya namaḥ
106. ōṃ vēdāya namaḥ
107. ōṃ vēdyāya namaḥ
108. ōṃ akṣayaphalapradāya namaḥ

iti śrī subrahmaṇya āṣṭōttara śatanāmāvaḻīḥ sampūrṇā